________________
१९६]
[ हैम-शब्दानुशासनस्य
रुजाऽर्थस्या-ज्वरि-सन्तापेर्भावे
कर्त्तरि । २ । २ । १३ । रुजा-पीडा, तदर्थस्य ज्वरि-सन्तापिवर्जस्य धातोः व्याप्यं
कर्म वा स्यात् भावश्चेत् रुजायाः कर्ता ।
चौरस्य-चौरं वा रुजति रोगः । अ-ज्वरिसन्तापेरिति किम् ?
आघूनं ज्वरयति-सन्तापयति वा । भावे इति किम् ?
मत्रं रुजति श्लेष्मा ॥१३॥ जास-नाट-काथ-पिषो । हिंसायाम् । २ । २ । १४ । हिंसार्थानां एषां व्याप्यं कर्म वा स्यात् ।