SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ हैम-शब्दानुशासनस्य बहुकुमारीकः, बहुकीलालपाकः, . बहुलक्ष्मीकः, बहुब्रह्मबन्धूकः ॥१०५॥ नवाऽऽपः । २।४ । १०६ । आप: कचि परे हूस्वो वा स्यात् । प्रियखट्वकः-प्रियखट्वाकः ॥१०६ ॥ इच्चा-पुंसोऽनिख्याप्परे ।२।४।१०७। आबेब परो यस्मान्न विभक्तिः तस्मिन् __ अनितःप्रत्ययस्याऽवयवे के परे अपुल्लिङ्गार्थाद् विहितस्यापः स्थाने इ-हस्वौ वा स्याताम् । खट्विका-खट्वका-खबाका । __ अपुंस इति किम् ? सर्विका ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy