________________
हैम-शब्दानुशासनस्य
बहुकुमारीकः, बहुकीलालपाकः, . बहुलक्ष्मीकः, बहुब्रह्मबन्धूकः ॥१०५॥
नवाऽऽपः । २।४ । १०६ । आप: कचि परे
हूस्वो वा स्यात् । प्रियखट्वकः-प्रियखट्वाकः ॥१०६ ॥ इच्चा-पुंसोऽनिख्याप्परे
।२।४।१०७। आबेब परो यस्मान्न विभक्तिः तस्मिन्
__ अनितःप्रत्ययस्याऽवयवे के परे अपुल्लिङ्गार्थाद् विहितस्यापः
स्थाने
इ-हस्वौ वा स्याताम् ।
खट्विका-खट्वका-खबाका । __ अपुंस इति किम् ?
सर्विका ।