________________
[३६७
स्वोपक्ष-लघुवृत्तिः ]
अनिदिति किम् ?
-
-
दुर्गका ।
आप्पर इति किम् ?
प्रियखट्वाको ना,
अति-प्रियखट्वाका स्त्री। आप इत्येव ?
मातृका ॥ १०७॥ स्व-ज्ञाऽजभस्राऽधातु-त्य-य-कात्
।२।४।१०८॥ स्व-ज्ञाऽज-भस्त्रेभ्यो ___ धातु-त्यवर्जस्य यो यको
___ ताभ्यां च परस्या आपः स्थाने अनित्क्याप्परे
परत इकारो वा स्यात् । स्विका, स्वका । शिका, ज्ञका ।
अजिका, अजका ।