________________
३६८ ]
भस्त्रिका, भत्रका | इयिका, इभ्यका | चटकिका, चटकका ।
धातु - त्यवर्जनं किम् ? सुनयिका, सुपाकिका, इहत्यिका |
आप इत्येव १
काम्पीयिका ॥ १०८ ॥
S
व्ये - - सूत पुत्र - वृन्दारकस्य । २ । ४ । १०९ ।
एषामन्तस्य
[ हैम-शब्दानुशासनय
अनित्क्यापरे
द्विके द्वके ।
इर्वा स्यात् ।
एषिका - एपिका |
पुत्रिका - पुत्रका |
सूतिका - सूतका ।
वृन्दारिका - वृन्दारका ॥ १०९ ॥