________________
स्वोपश-लघुवृत्तिः ।
वौ वर्तिका ।।। ४ । ११०। शकुनौ अर्थे
वर्तिकाया ___ इत्वं वा स्यात् ।
___ वर्तिका-वर्त्तका । वौ इति किम् ?
वर्तिका भागुरीः ॥ ११० ॥ अस्या-ऽयत्-तत्-क्षिपकादीनाम्
। २। ४ । १११ । यदादिवर्जस्य असः
अनित्-क्यप्-परे इ: स्यात् ।
पाचिका, मद्रिका । अनित्-क्य० इत्येव ?
जीवका ।