SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः । मालभारी, उत्पलमालभारी, __इषीकतूलम् , इष्टकचितम् ॥ १०२ ॥ गोण्या मेये । २।४ । १०३ । गोण्या मानवृत्तेः उपचारात् मेयवृत्तेः हस्वः स्यात् । गोण्या मितो गोणिः ॥ १०३॥ ङयादीदतः के । २ । ४ । १०४ । यादीदूदन्तानां च के प्रत्यये हस्वः स्यात् । पट्विका, सोमपका, लक्ष्मिका, वधुका ॥ १०४ ॥ न कचि । २ । ४ । १०५ । ड्यादीदूतां कचि परे । हूस्वो न स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy