________________
स्वोपक्ष-लघुवृत्तिः ।
मालभारी, उत्पलमालभारी, __इषीकतूलम् , इष्टकचितम् ॥ १०२ ॥ गोण्या मेये । २।४ । १०३ । गोण्या मानवृत्तेः उपचारात् मेयवृत्तेः
हस्वः स्यात् । गोण्या मितो गोणिः ॥ १०३॥ ङयादीदतः के । २ । ४ । १०४ । यादीदूदन्तानां च के प्रत्यये
हस्वः स्यात् । पट्विका, सोमपका,
लक्ष्मिका, वधुका ॥ १०४ ॥ न कचि । २ । ४ । १०५ । ड्यादीदूतां कचि परे
। हूस्वो न स्यात् ।