SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३६४ । । हैम-शब्दानुशासनस्य वे । २ । ४ । १००। ङयावन्तस्य त्वे परे बहुलं स्वः हस्यात् । रोहिणित्वम् रोहिणीत्वम् । अजत्वम्-अजात्वम् ॥१०० ॥ ब्रुवोऽच्च कुंस-कुट्योः ।२।४। १०१। अनयोः परयोः भ्रुवो हूस्वो अत् च. स्यात् भ्रकुंसः, भ्रुकुंसः । भ्रकुटिः, भृकुटिः ॥ १०१ ॥ मालेषोकेष्टकस्यान्तेऽपि भारित-लचिते । २।४।१०२ । एषां केवलानां अन्तस्थानां च __ भार्यादिषु परेषु यथासंख्यं हस्वः स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy