________________
स्वोपश-लघुवृत्ति: ।
। ३६३
इयुवस्थानौ च स्याताम् । लक्ष्मीपुत्रः-लक्ष्मिपुत्रः ।
खलपूपुत्रः-खलयुपुत्रः । अव्ययादिवर्जनं किम् ? काण्डीभूतम् , इन्द्रहूपुत्रः, कारीषगन्धीपुत्रः, गार्गीपुत्रः
श्रीकुलम् , भ्रूकुलम् ॥ १८ ॥ ङयापो बहुलं नाम्नि ।२।४ । ९९ । ड्यन्तस्य आबन्तस्य च
उत्तरपदे संज्ञायां हस्वः स्याद् ,
बहुलम् । भरणिगुप्तः-भरणीगुप्तः ।
रेवतिमित्रः-रेवतीमित्रः । शिलवहम्-शिलावहम् ।
गङ्गामहः, ॥ ९९ ॥