________________
स्वोपज्ञ - लघुवृत्ति: 1
अक्ष्णा काणः, पादेन खअः, प्रकृत्या दर्शनीयः,
तद्वद्ग्रहणं किम् ?
अक्षि काणं पश्य । आख्येति प्रसिद्धिपरिग्रहार्थम्,
तेन
| २१५
अक्ष्णादीर्घ इति न स्यात् ॥ ४६ ॥ कृताऽऽद्यैः । २ । २ । ४७ ।
कृताss: निषेधार्थे :
युक्तात्
तृतीया स्यात् । कृतं तेन किं गतेन ॥ ४७ ॥
काले भान् नवाऽऽधारे | |२| २ । ४८ ।
कालवृत्तेर्नक्षत्रार्थात् आधारे
तृतीया वा स्यात् । पुष्येण - पुण्ये वा पायसमश्नीयात् ।