SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: 1 अक्ष्णा काणः, पादेन खअः, प्रकृत्या दर्शनीयः, तद्वद्ग्रहणं किम् ? अक्षि काणं पश्य । आख्येति प्रसिद्धिपरिग्रहार्थम्, तेन | २१५ अक्ष्णादीर्घ इति न स्यात् ॥ ४६ ॥ कृताऽऽद्यैः । २ । २ । ४७ । कृताss: निषेधार्थे : युक्तात् तृतीया स्यात् । कृतं तेन किं गतेन ॥ ४७ ॥ काले भान् नवाऽऽधारे | |२| २ । ४८ । कालवृत्तेर्नक्षत्रार्थात् आधारे तृतीया वा स्यात् । पुष्येण - पुण्ये वा पायसमश्नीयात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy