________________
२१६ ।
[ हैम-शब्दानुशासनस्य
-
काल इति किम् ?
पुष्येऽर्कः । भादिति किम् ।
तिलपुष्येषु यत्क्षीरम् । आधार इति किम् ?
____ अद्य पुष्यं विद्धि ।। ४८ ॥ प्रसितोत्सुकाऽवबद्धैः । २ । २ । ४९ ।
एतयुक्तात् . __ आधारवृत्तेः
तृतीया वा स्यात् । केशः-केशेषु वा प्रसितः । गृहेण-गृहे वा उत्सुकः,
केश:-केशेषु वाऽवबद्धः ॥४९॥ व्याप्ये द्विद्रोणादिभ्यो
वीप्सायाम् । २।२। ५० । व्याप्यवृत्तिभ्यो द्विद्रोणादिभ्यो वीप्सायां
तृतीया वा स्यात् ।