SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २१६ । [ हैम-शब्दानुशासनस्य - काल इति किम् ? पुष्येऽर्कः । भादिति किम् । तिलपुष्येषु यत्क्षीरम् । आधार इति किम् ? ____ अद्य पुष्यं विद्धि ।। ४८ ॥ प्रसितोत्सुकाऽवबद्धैः । २ । २ । ४९ । एतयुक्तात् . __ आधारवृत्तेः तृतीया वा स्यात् । केशः-केशेषु वा प्रसितः । गृहेण-गृहे वा उत्सुकः, केश:-केशेषु वाऽवबद्धः ॥४९॥ व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् । २।२। ५० । व्याप्यवृत्तिभ्यो द्विद्रोणादिभ्यो वीप्सायां तृतीया वा स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy