________________
-
स्वोपज्ञ-लघुवृत्ति: 1
[२१७ द्विद्रोणेन-द्विद्रोणं द्विद्रोणं वा धान्यं क्रीणाति,
पञ्चकेन-पञ्चकं पञ्चकं वा
___ पशुन् क्रीणाति ॥ ५० ॥ समो ज्ञोऽ-स्मृतौ वा । २ । २ । ५१ । अ-स्मृत्यर्थस्य सजानातेः यद् व्याप्यं तवृत्तेः
तृतीया वा स्यात् । मात्रा मातरं वा सानीते । अ-स्मृताविति किम् ?
__ मातरं सानाति ॥५१॥ दामः संप्रदानेऽधये
आत्मने च । २।२ । ५२ । सम्पूर्वस्य दामः सम्प्रदानेऽधम्र्ये वर्तमानात तृतीया स्यात् ।