________________
२१८ ।
। हैम-शब्दानुशासनस्य
-
तत्सन्नियोगे च
दाम आत्मनेपदम् । दास्या सम्प्रयच्छते कामुकः । अधर्म्य इति किम् ?
पन्य संप्रयच्छति ॥ ५२ ॥ चतुर्थी । २ । २ । ५३ । संप्रदाने वर्तमानात् एक-द्वि-बहौ
यथासंख्य डे-भ्यां-भ्यस-लक्षणा चतुर्थी स्यात् । द्विजाय गां दत्ते,
पत्ये शेते ॥५३॥ तादर्से । २।२। ५४ । तस्मै इदं तदर्थम् तद्भावे सम्बन्धविशेषे द्योत्ये
चतुर्थी स्यात् । यूपाय दारु,
रन्धनाय स्थाली ॥ ५४ ।।