________________
स्वोपक्ष-लघुवृत्तिः ]
[ २१९ रुचि-कृप्यर्थ-धारिभिः
प्रेय--विकारोत्तमणेषु ।२।२।५४। रुच्यर्थः कृप्यर्थैर्धारिणा च योगे यथासंख्यं . प्रेय-विकारो-त्तमर्णवृत्तः
चतुर्थी स्यात् । मैत्राय रोचते धर्मः, मूत्राय कल्पते यवागूः,
चैत्राय शतं धारयति ॥ ५५ ॥ प्रत्याङः श्रुवाऽर्थिनि । २ । २०५६। प्रत्या-ङ्मयां परेण श्रुवा युक्तात् अर्थिन्य भिलाषुके वर्तमानात्
चतुर्थी स्यात् । द्विजाय गां प्रतिशणोति
आशृणोति वा ॥ ५६ ॥ प्रत्यनोगुणाऽऽख्यातरि ।२।२ । ५७ । प्रत्य-नुभ्यां परेण गृणा योगे
आख्यातृवृत्तः