SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः ] [ २१९ रुचि-कृप्यर्थ-धारिभिः प्रेय--विकारोत्तमणेषु ।२।२।५४। रुच्यर्थः कृप्यर्थैर्धारिणा च योगे यथासंख्यं . प्रेय-विकारो-त्तमर्णवृत्तः चतुर्थी स्यात् । मैत्राय रोचते धर्मः, मूत्राय कल्पते यवागूः, चैत्राय शतं धारयति ॥ ५५ ॥ प्रत्याङः श्रुवाऽर्थिनि । २ । २०५६। प्रत्या-ङ्मयां परेण श्रुवा युक्तात् अर्थिन्य भिलाषुके वर्तमानात् चतुर्थी स्यात् । द्विजाय गां प्रतिशणोति आशृणोति वा ॥ ५६ ॥ प्रत्यनोगुणाऽऽख्यातरि ।२।२ । ५७ । प्रत्य-नुभ्यां परेण गृणा योगे आख्यातृवृत्तः
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy