SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २२० । [ हैम-शब्दानुशासनस्य चतुर्थी स्यात् । गुरवे प्रतिगृणाति ___ अनुगृणाति ॥ ५७ ॥ यहीदये राधीक्षी ।। २। ५८ । वीक्ष्यं='विमतिपूर्वकं निरूप्यं, तद्विषया क्रियऽपि । यस्य वीक्ष्य राधीक्षी वर्त्तते तद्वृत्तेः चतुर्थी स्यात् । मैत्राय राध्यति-ईक्षते वा, ईक्षितव्यं परस्त्रीभ्यः । वीक्ष्य इति किम् ? मैत्रमीक्षते ॥५८॥ १ विविधा-विशेषानुपलम्भादेकस्मिन् वस्तुनि साहश्या. दिनिमित्तादनेकपक्षाऽऽलम्बनाऽनवधारणाऽऽत्मिका. मतिविमतिः संदेहज्ञानमित्यर्थः
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy