________________
२२० ।
[ हैम-शब्दानुशासनस्य
चतुर्थी स्यात् । गुरवे प्रतिगृणाति
___ अनुगृणाति ॥ ५७ ॥ यहीदये राधीक्षी ।। २। ५८ । वीक्ष्यं='विमतिपूर्वकं निरूप्यं,
तद्विषया क्रियऽपि । यस्य वीक्ष्य राधीक्षी वर्त्तते तद्वृत्तेः
चतुर्थी स्यात् । मैत्राय राध्यति-ईक्षते वा,
ईक्षितव्यं परस्त्रीभ्यः । वीक्ष्य इति किम् ? मैत्रमीक्षते ॥५८॥
१ विविधा-विशेषानुपलम्भादेकस्मिन् वस्तुनि साहश्या.
दिनिमित्तादनेकपक्षाऽऽलम्बनाऽनवधारणाऽऽत्मिका. मतिविमतिः संदेहज्ञानमित्यर्थः