________________
स्वोपक्ष-लघुवृत्तिः ]
-
तारका ज्योतिः, वर्णका प्रावरणविशेषः,
अष्टका पितृदैवत्यं कर्म ॥११३॥ ॥ इति स्त्रीलिङ्गप्रकरणम् ॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ
शब्दानुशासनलघुवृत्तौ द्वितीयस्याध्यायस्य चतुर्थः पादः समाप्त:
-
० भाषासमितिः श्रामण्यश्च श्रामण्यं हि समिति-गुप्तिपालनसम्भवं, तत्राऽपि स्वपर-कल्याणकारणापेक्षया भाषा समितिः सुमहर्घा, तस्य च व्यवस्थितिः व्याकरणाध्ययनसापेक्षा.
अतः सज्ज्ञानिनिश्रया व्याकरणाध्ययनं श्रमणानामितिकर्त्तव्यतारूपम् ।।