________________
स्वोपज्ञ - लघुवृत्ति: ]
कर्त्तरि
6.
( २-२-८६ पृ० ८१ )
इति या कृनिमित्ता पष्ठी, तदन्तं नाम नाम्ना
समासस्तत्पुरुषः स्यात् । सर्पिर्ज्ञानं, गणधरोक्तिः ॥ ७७ ॥ याजकादिभिः । ३ । १ । ७८ ।
षष्ठ्यन्तं याजकाद्यैः
[ ४१५
समासस्तत्पुरुषः स्यात् ।
ब्राह्मणयाजकः, गुरुपूजकः ॥ ७८ ॥ पत्ति - रथौ गणकेन । ३ । १ । ७९ । एतो षष्ठ्यन्तौ
गणन
समासस्तत्पुरुषः स्याताम् ।
पत्तिगणकः - रथगणकः । पत्ति - स्थाविति किम् ?
धनस्य गणकः ॥ ७९ ॥