SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ] कर्त्तरि 6. ( २-२-८६ पृ० ८१ ) इति या कृनिमित्ता पष्ठी, तदन्तं नाम नाम्ना समासस्तत्पुरुषः स्यात् । सर्पिर्ज्ञानं, गणधरोक्तिः ॥ ७७ ॥ याजकादिभिः । ३ । १ । ७८ । षष्ठ्यन्तं याजकाद्यैः [ ४१५ समासस्तत्पुरुषः स्यात् । ब्राह्मणयाजकः, गुरुपूजकः ॥ ७८ ॥ पत्ति - रथौ गणकेन । ३ । १ । ७९ । एतो षष्ठ्यन्तौ गणन समासस्तत्पुरुषः स्याताम् । पत्तिगणकः - रथगणकः । पत्ति - स्थाविति किम् ? धनस्य गणकः ॥ ७९ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy