________________
४१६)
[ हैम-शब्दानुशासनस्य
सर्व-पश्चादादयः । ३।१ । ८०। एते षष्ठीतत्पुरुषाः साधवः स्युः ।
__ सर्वपश्चात् सर्वचिरम् ॥ ८०॥ अकेन क्रीडाऽऽजीवे । ३। १ । ८१ । षष्ठयन्तं अकप्रत्ययान्तेन क्रीडाऽऽजीविकयोर्गम्ययोः
समासस्तत्पुरुषः स्यात् ।। उद्दालपुष्पभलिका, नखलेखकः । .. क्रीडा-ऽऽजीव इति किम् ?
- पयसः-पायकः ॥ ८१॥ न कर्तरि । ३ । १ । ८२ । कर्तरि या षष्ठी तदन्तं अकान्तेन ... समासो न स्यात् ।
तव शायिका । कर्तरीति किम् ? इक्षुभक्षिका ॥ ८२ ।।