SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४१६) [ हैम-शब्दानुशासनस्य सर्व-पश्चादादयः । ३।१ । ८०। एते षष्ठीतत्पुरुषाः साधवः स्युः । __ सर्वपश्चात् सर्वचिरम् ॥ ८०॥ अकेन क्रीडाऽऽजीवे । ३। १ । ८१ । षष्ठयन्तं अकप्रत्ययान्तेन क्रीडाऽऽजीविकयोर्गम्ययोः समासस्तत्पुरुषः स्यात् ।। उद्दालपुष्पभलिका, नखलेखकः । .. क्रीडा-ऽऽजीव इति किम् ? - पयसः-पायकः ॥ ८१॥ न कर्तरि । ३ । १ । ८२ । कर्तरि या षष्ठी तदन्तं अकान्तेन ... समासो न स्यात् । तव शायिका । कर्तरीति किम् ? इक्षुभक्षिका ॥ ८२ ।।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy