________________
४१४ 1
[ हैम-शब्दानुशासनस्य
या षष्ठी, तदन्तं नाम
नाम्ना ऐकायें
समासस्तत्पुरुषः स्यात् , न चेत् स शेषो " नाथः" ( है० सू० २-२-१० पृ० ६७ ) इत्यादेयत्नात् ।
राजपुरुषः । अ-यत्नादिति किम् ?
सर्पिपो नाथितम् । शेष ईति किम ?
गवां कृष्णा सम्पन्नक्षीरा ॥ ७६ ॥
कृति । ३ । १ । ७७। " कर्मणि कृतः "
( २-२-८३ पृ. ८०)
-
-