________________
स्वापक्ष-लघुवृत्तिः ]
[४१३
समासस्तत्पुरुषः स्यात् ।
वृकभयम्-वृकभीरूः ॥ ७३ ॥ क्तेना-सत्त्वे । ३ । १ । ७४ । अ-सत्ववृत्तेर्या पञ्चमी,
तदन्तं
तान्तेन समासस्तत्पुरुषः स्यात् ।
स्तोकान्मुक्तः, अल्पान्मुक्तः । अ-सत्त्व इति किम् ?
स्तोकाद् बद्धः ॥ ७४॥ परःशतादि । ३ । १ । ७५ । अयं पञ्चमीतत्पुरुषः
साधुः स्यात् ।
परःशताः, परःसहस्राः ॥ ७५ ॥ षष्ठ्ययत्नाच्छेषे । ३। १ । ७६ । " शेषे" ( है० मू० २-२-८१ पृ० ८०)