________________
ર
प्रकृत्येति किम् ?
[ हैम-शब्दानुशासनस्यै
रन्धनाय स्थाली ॥ ७० ॥
हितादिभिः । ३ । १ । ७१ ।
चतुर्थ्यन्तं हिताद्यैः
समासस्तत्पुरुषः स्यात् । गोहितम् - गोमुखम् ॥ ७१ ॥
तदर्थार्थेन । ३ । १ । ७२ ।
चतुर्थ्यर्थो यस्य= तेनार्थेन
चतुर्थ्यन्तं
समासस्तत्पुरुषः स्यात् । पित्रर्थं पयः - आतुरार्थाय वागूः ।
तदर्थार्थेनेति किम् ?
पित्रेऽर्थः ।। ७२ ।।
पञ्चमी भयाद्यैः । ३ । १ । ७३ ।
पञ्चम्यन्तं
भयाद्यैः
ऐकार्थ्य