________________
स्वोपक्ष-लघुवत्तिः । न-विंशत्यादिनैकोऽच्चान्तः
।३। १ । ६९। एकशब्दस्त तृतीयान्तो न-विंशत्यादिना समासस्तत्पुरुषः
स्यात् , एकस्यः च अत् अन्तः । एकानविंशतिः
_____ एकाद् नविंशतिः, एकानत्रिंशत्
___ एकाद्नत्रिंशत ॥ ६९ ॥ चतुर्थी प्रकृत्या ।३ । १ । ७० । प्रकृतिः = परिणामिकारणम् ,
एतद्वाचिना । ऐकायें
चतुर्थ्यन्तं
विकारार्थ समासस्तत्पुरुषः स्यात् ।
यूपदारु ।