SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४१०] [ हैम-शब्दानुशासनस्य चतस्र इति तिम् ? अर्द्धन चत्वारो द्रोणाः ॥६६॥ ऊनार्थपूर्वाद्यैः । ३ । १ । ६७ । तृतीयान्तं ऊनार्थेः पूर्वाद्यैश्च समासस्तत्पुरुषः स्यात् । माषोनं माषविकलं । मासपूर्वः, मासावरः ॥ ६७॥ कारकं कृता । ३। १।६८। कारकवाचि तृतीयान्तं कृदन्तेन समासस्तत्पुरुषः स्यात् । आत्मकृतम् , नवनिभिन्नः, काकपेया नदी, बाष्पच्छेद्यानि तृणानि । कारकमिति किम् ? विद्ययोषितः ॥ ६८॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy