________________
स्वीपक्ष-लघुवृत्ति: गुणवचनैरिति किम् ?
ईषद्गार्यः ॥ ६४ ॥ तृतीया तत्कृतैः । ३ । १ । ६५ । तृतीयान्तं
तदर्थकृतैः
___ गुणवचनैः ऐकायें समासस्तत्पुरुषः स्यात् । .. शकुलाखण्डः, मदपटुः । तत्कृतैरिति किम् ?
___ अक्ष्णा काणः । गुणवचनैरित्येव ?
दध्ना पटुः, पाटवमित्यर्थः ॥ ६५ ॥ चतस्रार्द्धम् । ३। १ । ६६ ।
अर्द्धः
तृतीयान्तः
चतसृशब्देन समासस्तत्पुरुषः स्यात् ।
अर्धचतस्रो मात्राः ।