SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ - bod is [ हैम-शब्दानुशासन द्वितीयान्तं श्रितादिभिः समासस्तत्पुरुषः स्यात् । धर्मश्रितः, शिवगतः ॥ ६२ ।। प्राप्ता-ऽऽपन्नौ तया अत् च ।३ । १ । ६३ । एतौ प्रथमान्तौ द्वितीयान्तेन समासस्तत्पुरुषः स्याताम् , तद्योगे चानयोरत् स्यात् । प्राप्तजीविका-आपन्नजीविका ॥ ६३ ॥ ईषद्-गुणवचनैः । ३ । १।६४। ईषदव्ययं गुणवचनैः समासस्तत्पुरुषः स्यात् , ये गुणे वर्तित्वा तद्योगाद् गुणिनि वर्तन्ते ते गुणवचनाः । ईषपिङ्गलः, ईषद्रक्तः ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy