________________
-
bod is [ हैम-शब्दानुशासन द्वितीयान्तं श्रितादिभिः समासस्तत्पुरुषः स्यात् ।
धर्मश्रितः, शिवगतः ॥ ६२ ।। प्राप्ता-ऽऽपन्नौ तया अत् च
।३ । १ । ६३ । एतौ प्रथमान्तौ द्वितीयान्तेन समासस्तत्पुरुषः स्याताम् ,
तद्योगे चानयोरत् स्यात् । प्राप्तजीविका-आपन्नजीविका ॥ ६३ ॥ ईषद्-गुणवचनैः । ३ । १।६४। ईषदव्ययं
गुणवचनैः
समासस्तत्पुरुषः स्यात् , ये गुणे वर्तित्वा तद्योगाद् गुणिनि वर्तन्ते ते
गुणवचनाः । ईषपिङ्गलः, ईषद्रक्तः ।