________________
स्वोपश- लघुवृत्ति: ]
क्षेप इति किम् ?
खट्वामारूढः पिताऽध्यापयति ॥५९॥
कालः । ३ । १ । ६० ।
कालवाचि द्वितीयान्तं
क्तान्तेन
समासस्तत्पुरुषः स्यात् । राज्यारूढः, अहरतिसृताः ॥ ६० ॥
व्याप्तौ । ३ । १ । ६१ ।
गुण- क्रिया- द्रव्यैरत्यन्तसंयोगे
(૨૦૭
तदन्तं कालवाचि
व्यापकार्थेन
या द्वितीया,
समासस्तत्पुरुषः स्यात् । मुहूर्त्तसुखं, क्षणपाठः, दिनगुडः ।
व्याप्तौ इति किम् ?
मास पूरको याति ॥ ६१॥ श्रितादिभिः । ३ । १ । ६२ ।