SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ स्वोपश- लघुवृत्ति: ] क्षेप इति किम् ? खट्वामारूढः पिताऽध्यापयति ॥५९॥ कालः । ३ । १ । ६० । कालवाचि द्वितीयान्तं क्तान्तेन समासस्तत्पुरुषः स्यात् । राज्यारूढः, अहरतिसृताः ॥ ६० ॥ व्याप्तौ । ३ । १ । ६१ । गुण- क्रिया- द्रव्यैरत्यन्तसंयोगे (૨૦૭ तदन्तं कालवाचि व्यापकार्थेन या द्वितीया, समासस्तत्पुरुषः स्यात् । मुहूर्त्तसुखं, क्षणपाठः, दिनगुडः । व्याप्तौ इति किम् ? मास पूरको याति ॥ ६१॥ श्रितादिभिः । ३ । १ । ६२ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy