________________
४०६ ]
। हैम-शब्दानुशासनस्य
-
-
।
काल इति किम् ?
द्रोणो धान्यस्य ॥ ५७ ॥ स्वयं-सामी कतेन ।३१। ५८ । एते अव्यये तान्तेन सह
ऐकायें समासस्तत्पुरुषः स्याताम् ।
स्वयंधौतम , सामिकृतम् । क्तेनेति किम् ?
- स्वयं कृत्वा ॥४८॥ द्वितोया खट्वा क्षेपे । ३। १ । ५९ । खट्वेतिद्वितीयान्तं
क्षेपे-निन्दायां तान्तेन सह ऐकायें समासस्तःपुरुषः स्यात् ।
खट्वारूढो जाल्मः ।