SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४०६ ] । हैम-शब्दानुशासनस्य - - । काल इति किम् ? द्रोणो धान्यस्य ॥ ५७ ॥ स्वयं-सामी कतेन ।३१। ५८ । एते अव्यये तान्तेन सह ऐकायें समासस्तत्पुरुषः स्याताम् । स्वयंधौतम , सामिकृतम् । क्तेनेति किम् ? - स्वयं कृत्वा ॥४८॥ द्वितोया खट्वा क्षेपे । ३। १ । ५९ । खट्वेतिद्वितीयान्तं क्षेपे-निन्दायां तान्तेन सह ऐकायें समासस्तःपुरुषः स्यात् । खट्वारूढो जाल्मः ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy