________________
स्वोपज्ञ - लघुवृति: ]
प्रणप्रत्ययान्ता द्वि-त्रि- चत्वारः
अग्रादयश्च
अभिन्नेनांशिनर वा
समासस्तत्पुरुषः स्यात् । द्वितीयभिक्षा - भिक्षाद्वितीयम् । तृतीय भिक्षा - भिक्षातृतीयम् ।
तुर्यभिक्षा - भिक्षातुर्यम् ।
अग्रहस्तः- हस्ताग्रम् ।
तलपादः - पादतलम् ॥ ५६ ॥
कालो द्विगौ च मेयैः । ३ । १ । ५७ ।
कालवाचि
एकवचनान्तं
मेयवाचिना
द्विगौ च विषये
समासस्तत्पुरुषः स्यात् । मासजातः ।
द्विगौ=
| ૨૦′
एकमासजातः, द्वयसुप्तः ।