SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृति: ] प्रणप्रत्ययान्ता द्वि-त्रि- चत्वारः अग्रादयश्च अभिन्नेनांशिनर वा समासस्तत्पुरुषः स्यात् । द्वितीयभिक्षा - भिक्षाद्वितीयम् । तृतीय भिक्षा - भिक्षातृतीयम् । तुर्यभिक्षा - भिक्षातुर्यम् । अग्रहस्तः- हस्ताग्रम् । तलपादः - पादतलम् ॥ ५६ ॥ कालो द्विगौ च मेयैः । ३ । १ । ५७ । कालवाचि एकवचनान्तं मेयवाचिना द्विगौ च विषये समासस्तत्पुरुषः स्यात् । मासजातः । द्विगौ= | ૨૦′ एकमासजातः, द्वयसुप्तः ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy