________________
४८४ ]
पुत्रे उत्तरपदे
विद्या- योनिसम्बन्धानां
ऋदन्तानां द्वन्द्वे
आः स्यात् ।
मातापुत्रौ होतापुत्रौ ॥ ४० ॥ वेदसहश्रुताऽ-- वायुदेवतानाम्
। ३ । २ । ४१ ।
एषां द्वन्द्वे
पूर्वपदस्य:
आः स्यात् ।
हैम-शब्दानुशासनस्य
1
उत्तरपदे
इन्द्रासोमौ ।
वेदेति किम् ? ब्रह्मप्रजापती । सहेति किम् ? विष्णुशक्रौ । श्रुति किम् ? चन्द्रसूर्यो ।
वायुवर्जनं किम् ? वाय्वशी । देवतानामिति किम् ?
ग्रुप - चपालौ ॥ ४१ ॥