________________
पक्ष-लघुबत्तिः ] ईः षोम-वरुणेऽग्नेः ।३।२।४२। वेदसहश्रुताऽवायुदेवतानां द्वन्द्वे
पोमे वरुणे चोत्तरपदे अग्नेः
ई: स्यात् । षोमेति निर्देशाद् ईयोगे षत्वं च ।
अग्नीषोमो, अग्नीवरुणौ । देवताद्वन्द्व इत्येव ?
अग्निसोमो बटू ॥ ४२ ॥ इवृद्धिमत्य-विष्णौ ।३।२।४३ । विष्णुवर्जे वृद्धिमति उत्तरपदे
देवताद्वन्द्वे अग्नेः इ: स्यात् । आग्निवारुणीमनड्वाहीमालभेत ।