________________
४८६ )
[ हैम-शब्दानुशासनस्य वृद्धिमतीति किम् ?
__ अग्नीवरुणौ । अ-विष्णाविति किम् ? ___आनावैष्णवं चकै निर्वपेत् ॥ ४३ ।। दिवो द्यावा । ३ । २ । ४४ ।
देवताद्वन्द्वे
दिवः
उत्तरपद
द्यावा इति स्यात् ।
द्यावाभूमी ॥४४॥ दिवस-दिवः पृथिव्यां वा
।३।२। ४५। देवताद्वन्द्र दिवः पृथिव्यां उत्तरपदे
एतौ वा स्याताम् । दिवस्पृथिव्यौदिवःपृथिव्यौ
द्यावापृथिव्यौ ॥ ४५ ॥