________________
-
-
पर-लघुवृत्तिः ।
उषासोषसः । ३।२। ४६ । देवताद्वन्द्वे उषसः उत्तरपदे उपासा स्यात् ।
उषासासूर्यम् ॥ ४६॥ मातरपितरं वा । ३ । २ । ४७ । मातृ-पित्रोः पूर्वोत्तरपदयोः
द्वन्द्व ऋतः अरो वा निपात्यते ।
मातरपितरयोः-मातापित्रोः ॥ ४७ ॥ वर्चस्कादिष्ववस्करादयः श४८ एषु अर्थेषु एते कृतश-ष-साधुत्तरपदाः
साधवः स्युः । अवस्करोऽन्नमलम् , अवकारोऽन्यः।