________________
४८८
[ हैम-शदानुशासनस्वैः
अपस्करो स्थाङ्गम् ,
__ अपकरोऽन्यः ॥ ४८॥ परतः स्त्री पुंवत् स्न्येकार्थेऽनङ्
।।३। २ । ४९। परतो-विशेष्यवशात् स्त्रीलिङ्गः,
स्त्रीवृत्तौ एकार्थे उत्तरपदे पुंवत् स्यात् , न तूङन्तः ।
दर्शनीयभार्यः । परत इति किम् ? द्रोणीभार्यः ।
स्त्रीति किम् ? खलपुदृष्टिः । स्त्र्येकार्थ इति किम् ? गृहिणीनेत्रः,
कल्याणीमाता । अनू-डिति किम् ?
___ करभोरूभायः ॥ ४९ ॥ क्यङ्-मानि-पित्तद्धिते । ३ । २ । ५० ।