SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ४८८ [ हैम-शदानुशासनस्वैः अपस्करो स्थाङ्गम् , __ अपकरोऽन्यः ॥ ४८॥ परतः स्त्री पुंवत् स्न्येकार्थेऽनङ् ।।३। २ । ४९। परतो-विशेष्यवशात् स्त्रीलिङ्गः, स्त्रीवृत्तौ एकार्थे उत्तरपदे पुंवत् स्यात् , न तूङन्तः । दर्शनीयभार्यः । परत इति किम् ? द्रोणीभार्यः । स्त्रीति किम् ? खलपुदृष्टिः । स्त्र्येकार्थ इति किम् ? गृहिणीनेत्रः, कल्याणीमाता । अनू-डिति किम् ? ___ करभोरूभायः ॥ ४९ ॥ क्यङ्-मानि-पित्तद्धिते । ३ । २ । ५० ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy