SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ . ४०] [ हैम-शब्दानुशासनस्थ कडारजैमिनिः-जैमिनिकडारः। ___ काणद्रोणः-द्रोणकाणः ॥ १५८ ॥ धर्मार्थादिषु द्वन्द्वे ।३। १ । १५९ । एषु द्वन्द्वेषु अप्राप्तप्राक्त्वं वा प्राक् स्यात् । धर्माऽयौ, अर्थ-धम्मो, ___ शब्दार्थों, अर्थ-शब्दौ ॥ १५९ ॥ लवक्षराऽ-सखीदुत्-स्वराद् यद्दपस्वराय॑मेकम् । ३ । १ । १६० । लध्वक्षरं सखिवजेंदुदन्तं _स्वराधकारान्तं अल्पस्वरं . पूज्यवाचि चक द्वन्द्वे प्राक् स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy