________________
PAR
T
-
--
-
---
-
-
-
स्वीपक्ष-लघुवृत्तिः । शर-शीर्षम् , अग्नी-पोमो,
वायु-तोयम् । अ-सखीति किम् । सुत-सखायौ, अस्त्र-शस्त्रम् ।
प्लक्ष-न्यग्रोधी, श्रद्धामेधे । लबादि इति किम् ?
___ कुक्कुटमयूरो, मयूरकुक्कुटौ । एकमिति किम् ?
शङ्ख-दुन्दुभि-वीणाः । द्वन्द्व इत्येव ? विस्पष्टपटुः ॥ १६० ॥ मास-वर्ण-व्रात्रऽनुपूर्वम् ।३।१।१६१) एतद् वाचि द्वन्द्वेऽनुपूर्व
प्राक् स्यात् । फाल्गुन-चेत्री, ब्राह्मण-क्षत्रियौ. ब्राह्मण-क्षत्रिय-वैश्याः,
बलदेव-वासुदेवौ ॥ १६१ ॥ भ-ऋतु-तुट्यस्वरम् । ३। १ । १६५ ।