SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ PAR T - -- - --- - - - स्वीपक्ष-लघुवृत्तिः । शर-शीर्षम् , अग्नी-पोमो, वायु-तोयम् । अ-सखीति किम् । सुत-सखायौ, अस्त्र-शस्त्रम् । प्लक्ष-न्यग्रोधी, श्रद्धामेधे । लबादि इति किम् ? ___ कुक्कुटमयूरो, मयूरकुक्कुटौ । एकमिति किम् ? शङ्ख-दुन्दुभि-वीणाः । द्वन्द्व इत्येव ? विस्पष्टपटुः ॥ १६० ॥ मास-वर्ण-व्रात्रऽनुपूर्वम् ।३।१।१६१) एतद् वाचि द्वन्द्वेऽनुपूर्व प्राक् स्यात् । फाल्गुन-चेत्री, ब्राह्मण-क्षत्रियौ. ब्राह्मण-क्षत्रिय-वैश्याः, बलदेव-वासुदेवौ ॥ १६१ ॥ भ-ऋतु-तुट्यस्वरम् । ३। १ । १६५ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy