SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४६२ ] नक्षत्रर्तुवाचि तुल्यस्वरं [ हैम-शब्दानुशासनस्य द्वन्द्वेऽनुपूर्वं प्राक् स्यात् । अश्विनी - भरणी कृत्तिकाः, हेमन्त - शिशिर - वसन्ताः, तुल्यस्वर इति किम् ? आर्द्रा - मृगशिरसी, ग्रीष्म - वसन्ता ॥ १६२ ॥ संख्या समासे । समासमात्रे संख्यावाचि । ३ । १ । १६३ । अनुपूर्वं प्राक् स्यात् । द्वित्राः द्विशती, एकादशः || १६३ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ तृतीयस्याध्यायस्य प्रथमः पादः समाप्तः -
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy