________________
२]
सिद्धिः स्याद्वादात् । १ । १ । २ ।
स्याद्वादात्=
=अनेकान्तवादात्
=र्निष्पत्तिः ज्ञप्तिश्व
[ हैमशब्दानुशासनस्य
अनुक्तानां=
प्रकृतानां शब्दानां सिद्धिः=
वेदितव्या ॥ २ ॥
_लोकात् । १ । १ । ३ ।
सिद्धि:=
= संज्ञानां न्यायानां च
|लोकाद्= = वैयाकरणादेः
=ज्ञप्तिश्व
वेदितव्या,
वर्णसमाम्नायस्य च ॥ ३॥