________________
स्वोपज्ञलघुवृत्ति: ।
तत्र
औदन्ताः स्वराः । १ । १ । ४।
औकारावसाना वर्णाः
इई
स्वरसंज्ञाः स्युः ।
अ आ
उ ऊ
ऌ ॡल
ऋ ॠ
एक - द्वि- त्रिमात्रा
ह्रस्व - दीर्घ- प्लुताः । १ । १।५।
मात्रा कालविशेषः ।
एक - द्वि-त्रि- उच्चारणमात्राः
औदन्ता वर्णाः
यथासङ्ख्यं
ओ औ ॥ ४ ॥
ह्रस्व - दीर्घ - प्लुतसंज्ञाः स्युः ।