________________
४४ ]
[ हैमशब्दानुशासनस्य
अवर्गात् स्वरे वो ऽसन् । १।२।४०। अवर्जवर्गेभ्यः परः उम् स्वरे परे वो वा स्यात्,
सचासन् । क्रुवास्ते, क्रुङ आन्ते ।
असत्वाद्वित्वम् ॥ ४० ॥ अ-इ-उ वर्णस्यान्तेऽनु
नासिकोऽनीनादेः । १ । २ । ४१ । अ-इ-उ-वर्णानाम अन्ते विरामे
अनुनासिको वा स्यात्, न चेदेते ईदूदेद् द्विवचनम्' इत्यादि-सूत्रसम्बन्धिनः
स्युः ।