________________
स्वोपज्ञ - लघुवृत्तिः ।
स तु
दीर्घो न स्यात् ।
"
शुभ्याम् धुपु । पदान्त इति किम् ? दिवि । अनूत् इति किम् ? घुभवति ॥ ११८ ॥
इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ द्वितीयस्याध्यायस्य
प्रथमः पादः समाप्तः
[ १८७
-