________________
१८६ ]
एवं
भान्ती - भाती ।
[ हैम-शब्दानुशासनस्यै
अवर्णादिति किम् ? अदती |
११५ ॥
अ-न इति किम् ? लुनती ॥
श्य - शवः
। २ । १ । । २ । १ । ११६ ।
श्याच्छवश्व परस्य
अतुः ईड्योः परयोः
अन्त इत्यादेशः स्यात् । दीव्यन्ती, पचन्ती ॥ ११६ ॥
दिव औ: सौ | २ | १ | ११७ |
दिवः
सौ परे
औंः
: स्यात् । द्यौः ॥ ११७ ॥ उः पदान्तेऽनूत् । २ । १ । ११८ ।
पदान्तस्य दिव उः स्यात्, अनूत् ।