SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १८६ ] एवं भान्ती - भाती । [ हैम-शब्दानुशासनस्यै अवर्णादिति किम् ? अदती | ११५ ॥ अ-न इति किम् ? लुनती ॥ श्य - शवः । २ । १ । । २ । १ । ११६ । श्याच्छवश्व परस्य अतुः ईड्योः परयोः अन्त इत्यादेशः स्यात् । दीव्यन्ती, पचन्ती ॥ ११६ ॥ दिव औ: सौ | २ | १ | ११७ | दिवः सौ परे औंः : स्यात् । द्यौः ॥ ११७ ॥ उः पदान्तेऽनूत् । २ । १ । ११८ । पदान्तस्य दिव उः स्यात्, अनूत् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy