________________
स्वोपज्ञ - लघुवृत्ति: ।
सः, पचन्ति पचे । अ- पद इति किम् ?
दण्डाग्रम् ॥ ११३ ॥
डित्यन्त्यस्वरादेः | २ | १ | ११४ ।
स्वराणां योऽन्त्यस्वरः
तदादेः शब्दस्य डिति परे
लुक् स्यात् ।
मुनौ साधौ पितुः ॥ ११४ ॥
अवर्णादनोऽन्तो
f
वाऽतुरीयोः । २ । १ । ११५ ।
नावजत्
अवर्णात् परस्य अतु: स्थाने
अन्तो वा स्यात् । ई-ड्योः । तुदन्ती - तुदती कुले, स्त्री वा ।