SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: । सः, पचन्ति पचे । अ- पद इति किम् ? दण्डाग्रम् ॥ ११३ ॥ डित्यन्त्यस्वरादेः | २ | १ | ११४ । स्वराणां योऽन्त्यस्वरः तदादेः शब्दस्य डिति परे लुक् स्यात् । मुनौ साधौ पितुः ॥ ११४ ॥ अवर्णादनोऽन्तो f वाऽतुरीयोः । २ । १ । ११५ । नावजत् अवर्णात् परस्य अतु: स्थाने अन्तो वा स्यात् । ई-ड्योः । तुदन्ती - तुदती कुले, स्त्री वा ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy