SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्ति: ] । ११९ सुपथी स्त्री, कुले वा । पथः, सुमथी स्त्री, कुले व।। मथः, ऋभुक्षः अनुभुक्षी सेना कुले वा । ॥ ७९ ॥ वोशनसो नश्चामन्ये सौ । १।४।८०। आमन्व्यवृत्तेः उशनसो __ न-लुको सौ परे वा स्याताम् । हे उशनन् !, हे उशन!, हे उशनः ! । आमन्त्र्य इति किम् ? उशना ॥८॥ उतोऽनडुच्चतुरो वः । १।४। ८१। आमन्त्र्यवृत्त्योः अनडु-चतुरोः उतः सौ परे वः स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy