________________
स्वोपक्ष-लघुवृत्ति: ]
। ११९ सुपथी स्त्री, कुले वा ।
पथः, सुमथी स्त्री, कुले व।। मथः, ऋभुक्षः अनुभुक्षी सेना कुले वा ।
॥ ७९ ॥ वोशनसो नश्चामन्ये सौ । १।४।८०।
आमन्व्यवृत्तेः उशनसो __ न-लुको सौ परे
वा स्याताम् । हे उशनन् !, हे उशन!, हे उशनः ! ।
आमन्त्र्य इति किम् ? उशना ॥८॥ उतोऽनडुच्चतुरो वः । १।४। ८१। आमन्त्र्यवृत्त्योः अनडु-चतुरोः उतः
सौ परे वः स्यात् ।