________________
१८]
पन्थाः पन्थानौ, पन्थानः, पन्थानम्, सुपन्थानि कुलानि ।
मन्थाः, ऋभुक्षाः । नान्तनिर्देशाद् एरभावाच्च
इह न स्यात् -
पथ्योः पथ्यः ॥ ७७ ॥ थो न्य् । १ । ४ । ७८ । पथिन् - मथिनोर्नान्तयोः
थस्य
घुटि परे
इन्
[ हैम-शब्दानुशासनस्यं
'न्थ' स्यात् । तथैवोदाहृतम् ।। ७८ ।।
इम् - ङी - स्वरे लुक् । ९ । ४ । ७९ ।
पथ्यादीनां नान्तानां
याम्
अघुट्स्वरादौ च स्यादौ परे
लुक् स्यात् ।