________________
१२०
[ हैम-शब्दानुशासनस्य हे अनड्वन् ! । हे प्रियचत्वः !।
हे अतिचत्वः ! ॥ ८१ ॥ वा शेषे ।१।४। ८२ । आमन्त्र्यविहितात् सेः अन्यो घुट, शेषः ।
तस्मिन् परे अनडु-चतुरो उतः
वा स्यात् । अनड्वान् , अनड्वाही
प्रियचत्वाः, प्रियचत्वारौ । शेष इति किम् ? हे अनडवन् ! ।
___ हे प्रियचत्वः ! ॥ ८२॥ सख्युरितोऽशावत् । २ । ४ । ८३ । सख्युरिदन्तस्य शिवर्जे शेषे घुटि परे
ऐतू स्यात् ।