SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १२० [ हैम-शब्दानुशासनस्य हे अनड्वन् ! । हे प्रियचत्वः !। हे अतिचत्वः ! ॥ ८१ ॥ वा शेषे ।१।४। ८२ । आमन्त्र्यविहितात् सेः अन्यो घुट, शेषः । तस्मिन् परे अनडु-चतुरो उतः वा स्यात् । अनड्वान् , अनड्वाही प्रियचत्वाः, प्रियचत्वारौ । शेष इति किम् ? हे अनडवन् ! । ___ हे प्रियचत्वः ! ॥ ८२॥ सख्युरितोऽशावत् । २ । ४ । ८३ । सख्युरिदन्तस्य शिवर्जे शेषे घुटि परे ऐतू स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy