________________
स्वोपक्ष-लघुवृत्ति: ।
। ११ सखायौ, सखायः, सखायम् ।
इत इति किम् ? सख्यौ स्त्रियौ । अशाविति किम् ? अतिसखीनि ।
शेष इत्येव ? हे सखे ! ॥८३॥ ऋदुशनस्-पुरुदंशो-ऽनेहसश्च
सेर्डाः । १।४। ८४ । ऋदन्तात् उशनसादेः
सख्युरितश्च परस्य शेषस्य
डाः स्यात् । पिता, अतिपिता, कर्ता,
उशना, पुरुदंशा, अनेहा सखा ॥८४॥ नि दीर्घः । १।४ । ८५। शेषे धुटि परे यो नः __ ततस्मिन परे
स्वरस्य
दीर्घः स्यात् ।