________________
४५६ ]
| हम - शब्दानुशासनस्य
उपदर्श गोमहिषम् - उपदशा गोमहिषाः || १४७ ॥
पूर्वनिपात प्रकरणम्
प्रथमोक्तं प्राक् | ३ | १ | १४८ |
अत्र समासप्रकरणे प्रथमान्तेन यनिर्दिष्टं
तत् प्राक् स्यात् ।
आसन्नदशाः, सप्तगङ्गम् ॥ १४८ ॥
राजदन्ताऽऽदिषु । ३ । १ । १४९ |
एतेषु समासेषु अ - प्राप्त - प्रातिपातं
प्राक् स्यात् । राजदन्तः, लिप्तवासितम् ॥ १४९ ॥ विशेषण - सव्र्वादि-संख्यं बहुव्रीहौ । ३ । १ । १५० ।