SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४५६ ] | हम - शब्दानुशासनस्य उपदर्श गोमहिषम् - उपदशा गोमहिषाः || १४७ ॥ पूर्वनिपात प्रकरणम् प्रथमोक्तं प्राक् | ३ | १ | १४८ | अत्र समासप्रकरणे प्रथमान्तेन यनिर्दिष्टं तत् प्राक् स्यात् । आसन्नदशाः, सप्तगङ्गम् ॥ १४८ ॥ राजदन्ताऽऽदिषु । ३ । १ । १४९ | एतेषु समासेषु अ - प्राप्त - प्रातिपातं प्राक् स्यात् । राजदन्तः, लिप्तवासितम् ॥ १४९ ॥ विशेषण - सव्र्वादि-संख्यं बहुव्रीहौ । ३ । १ । १५० ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy