SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः। [४५७ विशेषणं सर्वादि संख्यावाचि च बहुव्रीही प्राक् स्यात् । चित्रगुः सर्वशुक्लः, द्विकृष्णः ॥१५० ॥ क्ताः ।३।१ । १५१ । तान्तं सर्व वहुव्रीहौ प्राक् स्यात् । कृतकटः ॥ १५१॥ जाति-काल-सुखादेर्नवा ।३।१।१५२ । जातेः कालात सुखादिभ्यश्च बहुव्रीही क्तान्तं वा प्राक् स्यात् । शाङ्गरजग्धी-जग्धशाङ्गरा । मासजाता-जातमासा । सुखजाता, जातसुखा । दुःखहीना, हीनदुःखा ।। १५२ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy