________________
स्वोपक्ष-लघुवृत्तिः।
[४५७ विशेषणं सर्वादि संख्यावाचि च
बहुव्रीही प्राक् स्यात् । चित्रगुः सर्वशुक्लः, द्विकृष्णः ॥१५० ॥
क्ताः ।३।१ । १५१ । तान्तं सर्व वहुव्रीहौ प्राक् स्यात् ।
कृतकटः ॥ १५१॥ जाति-काल-सुखादेर्नवा
।३।१।१५२ । जातेः
कालात
सुखादिभ्यश्च
बहुव्रीही
क्तान्तं वा प्राक् स्यात् ।
शाङ्गरजग्धी-जग्धशाङ्गरा । मासजाता-जातमासा । सुखजाता, जातसुखा ।
दुःखहीना, हीनदुःखा ।। १५२ ॥