________________
४५८ ]
[ हैम-शब्दानुशासनस्वे आहिताग्न्यादिषु ।३।१ । १५३ । एषु बहुव्रीहिषु क्तान्तं
वा प्राक् स्यात् । आहिताग्निः, अग्न्याहितः ।
जातदन्तः, दन्तजातः ॥१५३ ॥ प्रहरणात् । ३ । १ । १५४ । प्रहरणार्थात्
तान्तं
बहुव्रीही
वा प्राक् स्यात् । उद्यतासिः, अस्युद्यतः ॥ १५४ ॥ न सप्तमीन्द्वादिभ्यश्च ।।१।९५५/ इन्द्वादेः
प्रहरणार्थाच्च
सप्तम्यन्तं
बहुव्रीहौ प्राक् न स्यात् ।