SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ) संख्ययेति किम् ? दश वा गावो वा । संख्येय इति किम् ? आसनादि द्वि-विंशतिर्गवाम् ॥ १९ ॥ आसन्नाऽदूराऽधिका-ऽध्यर्द्धा ऽर्द्धादि पूरणं द्वितीयाद्यन्यार्थे । ३ । १ । २० । [ ३८३ अर्द्धपूर्वपदं च पूरणप्रत्ययान्तं नाम संख्यानाम्ना एका द्वितीयाद्यन्तस्यान्यपदस्यार्थे संख्येये वाच्ये, स च बहुब्रीहिः । समासः स्यात्, आसन्नदशाः, अदूरदशाः, अधिकदशाः, अध्यर्द्धविंशाः अर्द्धपञ्चमविंशाः ॥ २० ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy