________________
१८२ )
[ हैम-शब्दानुशासनस्य
-
-
-
-
नामेति किम् ?
चरन्ति गावो धनमस्य । नाम्नेति किम् ?
चैत्रः पचति ॥ १८ ॥ बहुव्रीहिःसुज् वाऽर्थे सङ्ख्या सङ्ख्येये सङख्यया बडुव्रीहिः । ३।१ । १९ । सुजों वारो, वार्थो विकल्पः, संशयो वा,
तवृत्ति संख्यावाचि नाम संख्येयार्थन संख्यानाम्ना सह ऐकायें समासो बहुव्रीहिश्च स्यात् ।
द्वि-दशाः, द्वित्राः । संख्येति किम् ? गावो वा दश वा ।